सुबन्तावली ?भन्दिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमाभन्दिष्यमाणः भन्दिष्यमाणौ भन्दिष्यमाणाः
सम्बोधनम्भन्दिष्यमाण भन्दिष्यमाणौ भन्दिष्यमाणाः
द्वितीयाभन्दिष्यमाणम् भन्दिष्यमाणौ भन्दिष्यमाणान्
तृतीयाभन्दिष्यमाणेन भन्दिष्यमाणाभ्याम् भन्दिष्यमाणैः भन्दिष्यमाणेभिः
चतुर्थीभन्दिष्यमाणाय भन्दिष्यमाणाभ्याम् भन्दिष्यमाणेभ्यः
पञ्चमीभन्दिष्यमाणात् भन्दिष्यमाणाभ्याम् भन्दिष्यमाणेभ्यः
षष्ठीभन्दिष्यमाणस्य भन्दिष्यमाणयोः भन्दिष्यमाणानाम्
सप्तमीभन्दिष्यमाणे भन्दिष्यमाणयोः भन्दिष्यमाणेषु

समास भन्दिष्यमाण

अव्यय ॰भन्दिष्यमाणम् ॰भन्दिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria