Declension table of ?bhalliṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativebhalliṣyamāṇaḥ bhalliṣyamāṇau bhalliṣyamāṇāḥ
Vocativebhalliṣyamāṇa bhalliṣyamāṇau bhalliṣyamāṇāḥ
Accusativebhalliṣyamāṇam bhalliṣyamāṇau bhalliṣyamāṇān
Instrumentalbhalliṣyamāṇena bhalliṣyamāṇābhyām bhalliṣyamāṇaiḥ bhalliṣyamāṇebhiḥ
Dativebhalliṣyamāṇāya bhalliṣyamāṇābhyām bhalliṣyamāṇebhyaḥ
Ablativebhalliṣyamāṇāt bhalliṣyamāṇābhyām bhalliṣyamāṇebhyaḥ
Genitivebhalliṣyamāṇasya bhalliṣyamāṇayoḥ bhalliṣyamāṇānām
Locativebhalliṣyamāṇe bhalliṣyamāṇayoḥ bhalliṣyamāṇeṣu

Compound bhalliṣyamāṇa -

Adverb -bhalliṣyamāṇam -bhalliṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria