सुबन्तावली ?भल्लिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमाभल्लिष्यमाणः भल्लिष्यमाणौ भल्लिष्यमाणाः
सम्बोधनम्भल्लिष्यमाण भल्लिष्यमाणौ भल्लिष्यमाणाः
द्वितीयाभल्लिष्यमाणम् भल्लिष्यमाणौ भल्लिष्यमाणान्
तृतीयाभल्लिष्यमाणेन भल्लिष्यमाणाभ्याम् भल्लिष्यमाणैः भल्लिष्यमाणेभिः
चतुर्थीभल्लिष्यमाणाय भल्लिष्यमाणाभ्याम् भल्लिष्यमाणेभ्यः
पञ्चमीभल्लिष्यमाणात् भल्लिष्यमाणाभ्याम् भल्लिष्यमाणेभ्यः
षष्ठीभल्लिष्यमाणस्य भल्लिष्यमाणयोः भल्लिष्यमाणानाम्
सप्तमीभल्लिष्यमाणे भल्लिष्यमाणयोः भल्लिष्यमाणेषु

समास भल्लिष्यमाण

अव्यय ॰भल्लिष्यमाणम् ॰भल्लिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria