Declension table of bhaima

Deva

NeuterSingularDualPlural
Nominativebhaimam bhaime bhaimāni
Vocativebhaima bhaime bhaimāni
Accusativebhaimam bhaime bhaimāni
Instrumentalbhaimena bhaimābhyām bhaimaiḥ
Dativebhaimāya bhaimābhyām bhaimebhyaḥ
Ablativebhaimāt bhaimābhyām bhaimebhyaḥ
Genitivebhaimasya bhaimayoḥ bhaimānām
Locativebhaime bhaimayoḥ bhaimeṣu

Compound bhaima -

Adverb -bhaimam -bhaimāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria