Declension table of bhaikṣukī

Deva

FeminineSingularDualPlural
Nominativebhaikṣukī bhaikṣukyau bhaikṣukyaḥ
Vocativebhaikṣuki bhaikṣukyau bhaikṣukyaḥ
Accusativebhaikṣukīm bhaikṣukyau bhaikṣukīḥ
Instrumentalbhaikṣukyā bhaikṣukībhyām bhaikṣukībhiḥ
Dativebhaikṣukyai bhaikṣukībhyām bhaikṣukībhyaḥ
Ablativebhaikṣukyāḥ bhaikṣukībhyām bhaikṣukībhyaḥ
Genitivebhaikṣukyāḥ bhaikṣukyoḥ bhaikṣukīṇām
Locativebhaikṣukyām bhaikṣukyoḥ bhaikṣukīṣu

Compound bhaikṣuki - bhaikṣukī -

Adverb -bhaikṣuki

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria