Declension table of ?bhaiṣajyasārāmṛtasaṃhitā

Deva

FeminineSingularDualPlural
Nominativebhaiṣajyasārāmṛtasaṃhitā bhaiṣajyasārāmṛtasaṃhite bhaiṣajyasārāmṛtasaṃhitāḥ
Vocativebhaiṣajyasārāmṛtasaṃhite bhaiṣajyasārāmṛtasaṃhite bhaiṣajyasārāmṛtasaṃhitāḥ
Accusativebhaiṣajyasārāmṛtasaṃhitām bhaiṣajyasārāmṛtasaṃhite bhaiṣajyasārāmṛtasaṃhitāḥ
Instrumentalbhaiṣajyasārāmṛtasaṃhitayā bhaiṣajyasārāmṛtasaṃhitābhyām bhaiṣajyasārāmṛtasaṃhitābhiḥ
Dativebhaiṣajyasārāmṛtasaṃhitāyai bhaiṣajyasārāmṛtasaṃhitābhyām bhaiṣajyasārāmṛtasaṃhitābhyaḥ
Ablativebhaiṣajyasārāmṛtasaṃhitāyāḥ bhaiṣajyasārāmṛtasaṃhitābhyām bhaiṣajyasārāmṛtasaṃhitābhyaḥ
Genitivebhaiṣajyasārāmṛtasaṃhitāyāḥ bhaiṣajyasārāmṛtasaṃhitayoḥ bhaiṣajyasārāmṛtasaṃhitānām
Locativebhaiṣajyasārāmṛtasaṃhitāyām bhaiṣajyasārāmṛtasaṃhitayoḥ bhaiṣajyasārāmṛtasaṃhitāsu

Adverb -bhaiṣajyasārāmṛtasaṃhitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria