सुबन्तावली ?भैषज्यसारामृतसंहिता

Roma

स्त्रीएकद्विबहु
प्रथमाभैषज्यसारामृतसंहिता भैषज्यसारामृतसंहिते भैषज्यसारामृतसंहिताः
सम्बोधनम्भैषज्यसारामृतसंहिते भैषज्यसारामृतसंहिते भैषज्यसारामृतसंहिताः
द्वितीयाभैषज्यसारामृतसंहिताम् भैषज्यसारामृतसंहिते भैषज्यसारामृतसंहिताः
तृतीयाभैषज्यसारामृतसंहितया भैषज्यसारामृतसंहिताभ्याम् भैषज्यसारामृतसंहिताभिः
चतुर्थीभैषज्यसारामृतसंहितायै भैषज्यसारामृतसंहिताभ्याम् भैषज्यसारामृतसंहिताभ्यः
पञ्चमीभैषज्यसारामृतसंहितायाः भैषज्यसारामृतसंहिताभ्याम् भैषज्यसारामृतसंहिताभ्यः
षष्ठीभैषज्यसारामृतसंहितायाः भैषज्यसारामृतसंहितयोः भैषज्यसारामृतसंहितानाम्
सप्तमीभैषज्यसारामृतसंहितायाम् भैषज्यसारामृतसंहितयोः भैषज्यसारामृतसंहितासु

अव्यय ॰भैषज्यसारामृतसंहितम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria