सुबन्तावली ?भावयिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमाभावयिष्यमाणः भावयिष्यमाणौ भावयिष्यमाणाः
सम्बोधनम्भावयिष्यमाण भावयिष्यमाणौ भावयिष्यमाणाः
द्वितीयाभावयिष्यमाणम् भावयिष्यमाणौ भावयिष्यमाणान्
तृतीयाभावयिष्यमाणेन भावयिष्यमाणाभ्याम् भावयिष्यमाणैः भावयिष्यमाणेभिः
चतुर्थीभावयिष्यमाणाय भावयिष्यमाणाभ्याम् भावयिष्यमाणेभ्यः
पञ्चमीभावयिष्यमाणात् भावयिष्यमाणाभ्याम् भावयिष्यमाणेभ्यः
षष्ठीभावयिष्यमाणस्य भावयिष्यमाणयोः भावयिष्यमाणानाम्
सप्तमीभावयिष्यमाणे भावयिष्यमाणयोः भावयिष्यमाणेषु

समास भावयिष्यमाण

अव्यय ॰भावयिष्यमाणम् ॰भावयिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria