Declension table of bhāvavacana

Deva

NeuterSingularDualPlural
Nominativebhāvavacanam bhāvavacane bhāvavacanāni
Vocativebhāvavacana bhāvavacane bhāvavacanāni
Accusativebhāvavacanam bhāvavacane bhāvavacanāni
Instrumentalbhāvavacanena bhāvavacanābhyām bhāvavacanaiḥ
Dativebhāvavacanāya bhāvavacanābhyām bhāvavacanebhyaḥ
Ablativebhāvavacanāt bhāvavacanābhyām bhāvavacanebhyaḥ
Genitivebhāvavacanasya bhāvavacanayoḥ bhāvavacanānām
Locativebhāvavacane bhāvavacanayoḥ bhāvavacaneṣu

Compound bhāvavacana -

Adverb -bhāvavacanam -bhāvavacanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria