सुबन्तावली भाववचन

Roma

नपुंसकम्एकद्विबहु
प्रथमाभाववचनम् भाववचने भाववचनानि
सम्बोधनम्भाववचन भाववचने भाववचनानि
द्वितीयाभाववचनम् भाववचने भाववचनानि
तृतीयाभाववचनेन भाववचनाभ्याम् भाववचनैः
चतुर्थीभाववचनाय भाववचनाभ्याम् भाववचनेभ्यः
पञ्चमीभाववचनात् भाववचनाभ्याम् भाववचनेभ्यः
षष्ठीभाववचनस्य भाववचनयोः भाववचनानाम्
सप्तमीभाववचने भाववचनयोः भाववचनेषु

समास भाववचन

अव्यय ॰भाववचनम् ॰भाववचनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria