Declension table of bhāvasvabhāvanityatva

Deva

NeuterSingularDualPlural
Nominativebhāvasvabhāvanityatvam bhāvasvabhāvanityatve bhāvasvabhāvanityatvāni
Vocativebhāvasvabhāvanityatva bhāvasvabhāvanityatve bhāvasvabhāvanityatvāni
Accusativebhāvasvabhāvanityatvam bhāvasvabhāvanityatve bhāvasvabhāvanityatvāni
Instrumentalbhāvasvabhāvanityatvena bhāvasvabhāvanityatvābhyām bhāvasvabhāvanityatvaiḥ
Dativebhāvasvabhāvanityatvāya bhāvasvabhāvanityatvābhyām bhāvasvabhāvanityatvebhyaḥ
Ablativebhāvasvabhāvanityatvāt bhāvasvabhāvanityatvābhyām bhāvasvabhāvanityatvebhyaḥ
Genitivebhāvasvabhāvanityatvasya bhāvasvabhāvanityatvayoḥ bhāvasvabhāvanityatvānām
Locativebhāvasvabhāvanityatve bhāvasvabhāvanityatvayoḥ bhāvasvabhāvanityatveṣu

Compound bhāvasvabhāvanityatva -

Adverb -bhāvasvabhāvanityatvam -bhāvasvabhāvanityatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria