सुबन्तावली भावस्वभावनित्यत्व

Roma

नपुंसकम्एकद्विबहु
प्रथमाभावस्वभावनित्यत्वम् भावस्वभावनित्यत्वे भावस्वभावनित्यत्वानि
सम्बोधनम्भावस्वभावनित्यत्व भावस्वभावनित्यत्वे भावस्वभावनित्यत्वानि
द्वितीयाभावस्वभावनित्यत्वम् भावस्वभावनित्यत्वे भावस्वभावनित्यत्वानि
तृतीयाभावस्वभावनित्यत्वेन भावस्वभावनित्यत्वाभ्याम् भावस्वभावनित्यत्वैः
चतुर्थीभावस्वभावनित्यत्वाय भावस्वभावनित्यत्वाभ्याम् भावस्वभावनित्यत्वेभ्यः
पञ्चमीभावस्वभावनित्यत्वात् भावस्वभावनित्यत्वाभ्याम् भावस्वभावनित्यत्वेभ्यः
षष्ठीभावस्वभावनित्यत्वस्य भावस्वभावनित्यत्वयोः भावस्वभावनित्यत्वानाम्
सप्तमीभावस्वभावनित्यत्वे भावस्वभावनित्यत्वयोः भावस्वभावनित्यत्वेषु

समास भावस्वभावनित्यत्व

अव्यय ॰भावस्वभावनित्यत्वम् ॰भावस्वभावनित्यत्वात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria