Declension table of bhāminīvilāsa

Deva

MasculineSingularDualPlural
Nominativebhāminīvilāsaḥ bhāminīvilāsau bhāminīvilāsāḥ
Vocativebhāminīvilāsa bhāminīvilāsau bhāminīvilāsāḥ
Accusativebhāminīvilāsam bhāminīvilāsau bhāminīvilāsān
Instrumentalbhāminīvilāsena bhāminīvilāsābhyām bhāminīvilāsaiḥ bhāminīvilāsebhiḥ
Dativebhāminīvilāsāya bhāminīvilāsābhyām bhāminīvilāsebhyaḥ
Ablativebhāminīvilāsāt bhāminīvilāsābhyām bhāminīvilāsebhyaḥ
Genitivebhāminīvilāsasya bhāminīvilāsayoḥ bhāminīvilāsānām
Locativebhāminīvilāse bhāminīvilāsayoḥ bhāminīvilāseṣu

Compound bhāminīvilāsa -

Adverb -bhāminīvilāsam -bhāminīvilāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria