सुबन्तावली भामिनीविलास

Roma

पुमान्एकद्विबहु
प्रथमाभामिनीविलासः भामिनीविलासौ भामिनीविलासाः
सम्बोधनम्भामिनीविलास भामिनीविलासौ भामिनीविलासाः
द्वितीयाभामिनीविलासम् भामिनीविलासौ भामिनीविलासान्
तृतीयाभामिनीविलासेन भामिनीविलासाभ्याम् भामिनीविलासैः भामिनीविलासेभिः
चतुर्थीभामिनीविलासाय भामिनीविलासाभ्याम् भामिनीविलासेभ्यः
पञ्चमीभामिनीविलासात् भामिनीविलासाभ्याम् भामिनीविलासेभ्यः
षष्ठीभामिनीविलासस्य भामिनीविलासयोः भामिनीविलासानाम्
सप्तमीभामिनीविलासे भामिनीविलासयोः भामिनीविलासेषु

समास भामिनीविलास

अव्यय ॰भामिनीविलासम् ॰भामिनीविलासात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria