Declension table of bhaṭṭamata

Deva

NeuterSingularDualPlural
Nominativebhaṭṭamatam bhaṭṭamate bhaṭṭamatāni
Vocativebhaṭṭamata bhaṭṭamate bhaṭṭamatāni
Accusativebhaṭṭamatam bhaṭṭamate bhaṭṭamatāni
Instrumentalbhaṭṭamatena bhaṭṭamatābhyām bhaṭṭamataiḥ
Dativebhaṭṭamatāya bhaṭṭamatābhyām bhaṭṭamatebhyaḥ
Ablativebhaṭṭamatāt bhaṭṭamatābhyām bhaṭṭamatebhyaḥ
Genitivebhaṭṭamatasya bhaṭṭamatayoḥ bhaṭṭamatānām
Locativebhaṭṭamate bhaṭṭamatayoḥ bhaṭṭamateṣu

Compound bhaṭṭamata -

Adverb -bhaṭṭamatam -bhaṭṭamatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria