सुबन्तावली भट्टमत

Roma

नपुंसकम्एकद्विबहु
प्रथमाभट्टमतम् भट्टमते भट्टमतानि
सम्बोधनम्भट्टमत भट्टमते भट्टमतानि
द्वितीयाभट्टमतम् भट्टमते भट्टमतानि
तृतीयाभट्टमतेन भट्टमताभ्याम् भट्टमतैः
चतुर्थीभट्टमताय भट्टमताभ्याम् भट्टमतेभ्यः
पञ्चमीभट्टमतात् भट्टमताभ्याम् भट्टमतेभ्यः
षष्ठीभट्टमतस्य भट्टमतयोः भट्टमतानाम्
सप्तमीभट्टमते भट्टमतयोः भट्टमतेषु

समास भट्टमत

अव्यय ॰भट्टमतम् ॰भट्टमतात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria