सुबन्तावली ?भणत्

Roma

पुमान्एकद्विबहु
प्रथमाभणन् भणन्तौ भणन्तः
सम्बोधनम्भणन् भणन्तौ भणन्तः
द्वितीयाभणन्तम् भणन्तौ भणतः
तृतीयाभणता भणद्भ्याम् भणद्भिः
चतुर्थीभणते भणद्भ्याम् भणद्भ्यः
पञ्चमीभणतः भणद्भ्याम् भणद्भ्यः
षष्ठीभणतः भणतोः भणताम्
सप्तमीभणति भणतोः भणत्सु

समास भणत्

अव्यय ॰भणन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria