Declension table of ?bhaṇḍiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativebhaṇḍiṣyamāṇaḥ bhaṇḍiṣyamāṇau bhaṇḍiṣyamāṇāḥ
Vocativebhaṇḍiṣyamāṇa bhaṇḍiṣyamāṇau bhaṇḍiṣyamāṇāḥ
Accusativebhaṇḍiṣyamāṇam bhaṇḍiṣyamāṇau bhaṇḍiṣyamāṇān
Instrumentalbhaṇḍiṣyamāṇena bhaṇḍiṣyamāṇābhyām bhaṇḍiṣyamāṇaiḥ bhaṇḍiṣyamāṇebhiḥ
Dativebhaṇḍiṣyamāṇāya bhaṇḍiṣyamāṇābhyām bhaṇḍiṣyamāṇebhyaḥ
Ablativebhaṇḍiṣyamāṇāt bhaṇḍiṣyamāṇābhyām bhaṇḍiṣyamāṇebhyaḥ
Genitivebhaṇḍiṣyamāṇasya bhaṇḍiṣyamāṇayoḥ bhaṇḍiṣyamāṇānām
Locativebhaṇḍiṣyamāṇe bhaṇḍiṣyamāṇayoḥ bhaṇḍiṣyamāṇeṣu

Compound bhaṇḍiṣyamāṇa -

Adverb -bhaṇḍiṣyamāṇam -bhaṇḍiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria