सुबन्तावली ?भण्डिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमाभण्डिष्यमाणः भण्डिष्यमाणौ भण्डिष्यमाणाः
सम्बोधनम्भण्डिष्यमाण भण्डिष्यमाणौ भण्डिष्यमाणाः
द्वितीयाभण्डिष्यमाणम् भण्डिष्यमाणौ भण्डिष्यमाणान्
तृतीयाभण्डिष्यमाणेन भण्डिष्यमाणाभ्याम् भण्डिष्यमाणैः भण्डिष्यमाणेभिः
चतुर्थीभण्डिष्यमाणाय भण्डिष्यमाणाभ्याम् भण्डिष्यमाणेभ्यः
पञ्चमीभण्डिष्यमाणात् भण्डिष्यमाणाभ्याम् भण्डिष्यमाणेभ्यः
षष्ठीभण्डिष्यमाणस्य भण्डिष्यमाणयोः भण्डिष्यमाणानाम्
सप्तमीभण्डिष्यमाणे भण्डिष्यमाणयोः भण्डिष्यमाणेषु

समास भण्डिष्यमाण

अव्यय ॰भण्डिष्यमाणम् ॰भण्डिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria