Declension table of ?bhṛśaśokavardhana

Deva

MasculineSingularDualPlural
Nominativebhṛśaśokavardhanaḥ bhṛśaśokavardhanau bhṛśaśokavardhanāḥ
Vocativebhṛśaśokavardhana bhṛśaśokavardhanau bhṛśaśokavardhanāḥ
Accusativebhṛśaśokavardhanam bhṛśaśokavardhanau bhṛśaśokavardhanān
Instrumentalbhṛśaśokavardhanena bhṛśaśokavardhanābhyām bhṛśaśokavardhanaiḥ bhṛśaśokavardhanebhiḥ
Dativebhṛśaśokavardhanāya bhṛśaśokavardhanābhyām bhṛśaśokavardhanebhyaḥ
Ablativebhṛśaśokavardhanāt bhṛśaśokavardhanābhyām bhṛśaśokavardhanebhyaḥ
Genitivebhṛśaśokavardhanasya bhṛśaśokavardhanayoḥ bhṛśaśokavardhanānām
Locativebhṛśaśokavardhane bhṛśaśokavardhanayoḥ bhṛśaśokavardhaneṣu

Compound bhṛśaśokavardhana -

Adverb -bhṛśaśokavardhanam -bhṛśaśokavardhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria