सुबन्तावली ?भृशशोकवर्धन

Roma

पुमान्एकद्विबहु
प्रथमाभृशशोकवर्धनः भृशशोकवर्धनौ भृशशोकवर्धनाः
सम्बोधनम्भृशशोकवर्धन भृशशोकवर्धनौ भृशशोकवर्धनाः
द्वितीयाभृशशोकवर्धनम् भृशशोकवर्धनौ भृशशोकवर्धनान्
तृतीयाभृशशोकवर्धनेन भृशशोकवर्धनाभ्याम् भृशशोकवर्धनैः भृशशोकवर्धनेभिः
चतुर्थीभृशशोकवर्धनाय भृशशोकवर्धनाभ्याम् भृशशोकवर्धनेभ्यः
पञ्चमीभृशशोकवर्धनात् भृशशोकवर्धनाभ्याम् भृशशोकवर्धनेभ्यः
षष्ठीभृशशोकवर्धनस्य भृशशोकवर्धनयोः भृशशोकवर्धनानाम्
सप्तमीभृशशोकवर्धने भृशशोकवर्धनयोः भृशशोकवर्धनेषु

समास भृशशोकवर्धन

अव्यय ॰भृशशोकवर्धनम् ॰भृशशोकवर्धनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria