सुबन्तावली ?भृत्यभर्तृ

Roma

पुमान्एकद्विबहु
प्रथमाभृत्यभर्ता भृत्यभर्तारौ भृत्यभर्तारः
सम्बोधनम्भृत्यभर्तः भृत्यभर्तारौ भृत्यभर्तारः
द्वितीयाभृत्यभर्तारम् भृत्यभर्तारौ भृत्यभर्तॄन्
तृतीयाभृत्यभर्त्रा भृत्यभर्तृभ्याम् भृत्यभर्तृभिः
चतुर्थीभृत्यभर्त्रे भृत्यभर्तृभ्याम् भृत्यभर्तृभ्यः
पञ्चमीभृत्यभर्तुः भृत्यभर्तृभ्याम् भृत्यभर्तृभ्यः
षष्ठीभृत्यभर्तुः भृत्यभर्त्रोः भृत्यभर्तॄणाम्
सप्तमीभृत्यभर्तरि भृत्यभर्त्रोः भृत्यभर्तृषु

समास भृत्यभर्तृ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria