Declension table of ?bhṛtyabhartṛ

Deva

MasculineSingularDualPlural
Nominativebhṛtyabhartā bhṛtyabhartārau bhṛtyabhartāraḥ
Vocativebhṛtyabhartaḥ bhṛtyabhartārau bhṛtyabhartāraḥ
Accusativebhṛtyabhartāram bhṛtyabhartārau bhṛtyabhartṝn
Instrumentalbhṛtyabhartrā bhṛtyabhartṛbhyām bhṛtyabhartṛbhiḥ
Dativebhṛtyabhartre bhṛtyabhartṛbhyām bhṛtyabhartṛbhyaḥ
Ablativebhṛtyabhartuḥ bhṛtyabhartṛbhyām bhṛtyabhartṛbhyaḥ
Genitivebhṛtyabhartuḥ bhṛtyabhartroḥ bhṛtyabhartṝṇām
Locativebhṛtyabhartari bhṛtyabhartroḥ bhṛtyabhartṛṣu

Compound bhṛtyabhartṛ -

Adverb -bhṛtyabhartṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria