सुबन्तावली ?भृत्यायिष्यमाणा

Roma

स्त्रीएकद्विबहु
प्रथमाभृत्यायिष्यमाणा भृत्यायिष्यमाणे भृत्यायिष्यमाणाः
सम्बोधनम्भृत्यायिष्यमाणे भृत्यायिष्यमाणे भृत्यायिष्यमाणाः
द्वितीयाभृत्यायिष्यमाणाम् भृत्यायिष्यमाणे भृत्यायिष्यमाणाः
तृतीयाभृत्यायिष्यमाणया भृत्यायिष्यमाणाभ्याम् भृत्यायिष्यमाणाभिः
चतुर्थीभृत्यायिष्यमाणायै भृत्यायिष्यमाणाभ्याम् भृत्यायिष्यमाणाभ्यः
पञ्चमीभृत्यायिष्यमाणायाः भृत्यायिष्यमाणाभ्याम् भृत्यायिष्यमाणाभ्यः
षष्ठीभृत्यायिष्यमाणायाः भृत्यायिष्यमाणयोः भृत्यायिष्यमाणानाम्
सप्तमीभृत्यायिष्यमाणायाम् भृत्यायिष्यमाणयोः भृत्यायिष्यमाणासु

अव्यय ॰भृत्यायिष्यमाणम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria