सुबन्तावली ?भृगुवारुणीयोपनिषद्भाष्य

Roma

नपुंसकम्एकद्विबहु
प्रथमाभृगुवारुणीयोपनिषद्भाष्यम् भृगुवारुणीयोपनिषद्भाष्ये भृगुवारुणीयोपनिषद्भाष्याणि
सम्बोधनम्भृगुवारुणीयोपनिषद्भाष्य भृगुवारुणीयोपनिषद्भाष्ये भृगुवारुणीयोपनिषद्भाष्याणि
द्वितीयाभृगुवारुणीयोपनिषद्भाष्यम् भृगुवारुणीयोपनिषद्भाष्ये भृगुवारुणीयोपनिषद्भाष्याणि
तृतीयाभृगुवारुणीयोपनिषद्भाष्येण भृगुवारुणीयोपनिषद्भाष्याभ्याम् भृगुवारुणीयोपनिषद्भाष्यैः
चतुर्थीभृगुवारुणीयोपनिषद्भाष्याय भृगुवारुणीयोपनिषद्भाष्याभ्याम् भृगुवारुणीयोपनिषद्भाष्येभ्यः
पञ्चमीभृगुवारुणीयोपनिषद्भाष्यात् भृगुवारुणीयोपनिषद्भाष्याभ्याम् भृगुवारुणीयोपनिषद्भाष्येभ्यः
षष्ठीभृगुवारुणीयोपनिषद्भाष्यस्य भृगुवारुणीयोपनिषद्भाष्ययोः भृगुवारुणीयोपनिषद्भाष्याणाम्
सप्तमीभृगुवारुणीयोपनिषद्भाष्ये भृगुवारुणीयोपनिषद्भाष्ययोः भृगुवारुणीयोपनिषद्भाष्येषु

समास भृगुवारुणीयोपनिषद्भाष्य

अव्यय ॰भृगुवारुणीयोपनिषद्भाष्यम् ॰भृगुवारुणीयोपनिषद्भाष्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria