Declension table of ?bhṛguvāruṇīyopaniṣadbhāṣya

Deva

NeuterSingularDualPlural
Nominativebhṛguvāruṇīyopaniṣadbhāṣyam bhṛguvāruṇīyopaniṣadbhāṣye bhṛguvāruṇīyopaniṣadbhāṣyāṇi
Vocativebhṛguvāruṇīyopaniṣadbhāṣya bhṛguvāruṇīyopaniṣadbhāṣye bhṛguvāruṇīyopaniṣadbhāṣyāṇi
Accusativebhṛguvāruṇīyopaniṣadbhāṣyam bhṛguvāruṇīyopaniṣadbhāṣye bhṛguvāruṇīyopaniṣadbhāṣyāṇi
Instrumentalbhṛguvāruṇīyopaniṣadbhāṣyeṇa bhṛguvāruṇīyopaniṣadbhāṣyābhyām bhṛguvāruṇīyopaniṣadbhāṣyaiḥ
Dativebhṛguvāruṇīyopaniṣadbhāṣyāya bhṛguvāruṇīyopaniṣadbhāṣyābhyām bhṛguvāruṇīyopaniṣadbhāṣyebhyaḥ
Ablativebhṛguvāruṇīyopaniṣadbhāṣyāt bhṛguvāruṇīyopaniṣadbhāṣyābhyām bhṛguvāruṇīyopaniṣadbhāṣyebhyaḥ
Genitivebhṛguvāruṇīyopaniṣadbhāṣyasya bhṛguvāruṇīyopaniṣadbhāṣyayoḥ bhṛguvāruṇīyopaniṣadbhāṣyāṇām
Locativebhṛguvāruṇīyopaniṣadbhāṣye bhṛguvāruṇīyopaniṣadbhāṣyayoḥ bhṛguvāruṇīyopaniṣadbhāṣyeṣu

Compound bhṛguvāruṇīyopaniṣadbhāṣya -

Adverb -bhṛguvāruṇīyopaniṣadbhāṣyam -bhṛguvāruṇīyopaniṣadbhāṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria