सुबन्तावली ?भृङ्गरज

Roma

पुमान्एकद्विबहु
प्रथमाभृङ्गरजः भृङ्गरजौ भृङ्गरजाः
सम्बोधनम्भृङ्गरज भृङ्गरजौ भृङ्गरजाः
द्वितीयाभृङ्गरजम् भृङ्गरजौ भृङ्गरजान्
तृतीयाभृङ्गरजेन भृङ्गरजाभ्याम् भृङ्गरजैः भृङ्गरजेभिः
चतुर्थीभृङ्गरजाय भृङ्गरजाभ्याम् भृङ्गरजेभ्यः
पञ्चमीभृङ्गरजात् भृङ्गरजाभ्याम् भृङ्गरजेभ्यः
षष्ठीभृङ्गरजस्य भृङ्गरजयोः भृङ्गरजानाम्
सप्तमीभृङ्गरजे भृङ्गरजयोः भृङ्गरजेषु

समास भृङ्गरज

अव्यय ॰भृङ्गरजम् ॰भृङ्गरजात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria