Declension table of ?bhṛṅgaraja

Deva

MasculineSingularDualPlural
Nominativebhṛṅgarajaḥ bhṛṅgarajau bhṛṅgarajāḥ
Vocativebhṛṅgaraja bhṛṅgarajau bhṛṅgarajāḥ
Accusativebhṛṅgarajam bhṛṅgarajau bhṛṅgarajān
Instrumentalbhṛṅgarajena bhṛṅgarajābhyām bhṛṅgarajaiḥ bhṛṅgarajebhiḥ
Dativebhṛṅgarajāya bhṛṅgarajābhyām bhṛṅgarajebhyaḥ
Ablativebhṛṅgarajāt bhṛṅgarajābhyām bhṛṅgarajebhyaḥ
Genitivebhṛṅgarajasya bhṛṅgarajayoḥ bhṛṅgarajānām
Locativebhṛṅgaraje bhṛṅgarajayoḥ bhṛṅgarajeṣu

Compound bhṛṅgaraja -

Adverb -bhṛṅgarajam -bhṛṅgarajāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria