Declension table of ?baudhāyanatati

Deva

FeminineSingularDualPlural
Nominativebaudhāyanatatiḥ baudhāyanatatī baudhāyanatatayaḥ
Vocativebaudhāyanatate baudhāyanatatī baudhāyanatatayaḥ
Accusativebaudhāyanatatim baudhāyanatatī baudhāyanatatīḥ
Instrumentalbaudhāyanatatyā baudhāyanatatibhyām baudhāyanatatibhiḥ
Dativebaudhāyanatatyai baudhāyanatataye baudhāyanatatibhyām baudhāyanatatibhyaḥ
Ablativebaudhāyanatatyāḥ baudhāyanatateḥ baudhāyanatatibhyām baudhāyanatatibhyaḥ
Genitivebaudhāyanatatyāḥ baudhāyanatateḥ baudhāyanatatyoḥ baudhāyanatatīnām
Locativebaudhāyanatatyām baudhāyanatatau baudhāyanatatyoḥ baudhāyanatatiṣu

Compound baudhāyanatati -

Adverb -baudhāyanatati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria