सुबन्तावली ?बौधायनतति

Roma

स्त्रीएकद्विबहु
प्रथमाबौधायनततिः बौधायनतती बौधायनततयः
सम्बोधनम्बौधायनतते बौधायनतती बौधायनततयः
द्वितीयाबौधायनततिम् बौधायनतती बौधायनततीः
तृतीयाबौधायनतत्या बौधायनततिभ्याम् बौधायनततिभिः
चतुर्थीबौधायनतत्यै बौधायनततये बौधायनततिभ्याम् बौधायनततिभ्यः
पञ्चमीबौधायनतत्याः बौधायनततेः बौधायनततिभ्याम् बौधायनततिभ्यः
षष्ठीबौधायनतत्याः बौधायनततेः बौधायनतत्योः बौधायनततीनाम्
सप्तमीबौधायनतत्याम् बौधायनततौ बौधायनतत्योः बौधायनततिषु

समास बौधायनतति

अव्यय ॰बौधायनतति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria