Declension table of ?barhiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativebarhiṣyamāṇaḥ barhiṣyamāṇau barhiṣyamāṇāḥ
Vocativebarhiṣyamāṇa barhiṣyamāṇau barhiṣyamāṇāḥ
Accusativebarhiṣyamāṇam barhiṣyamāṇau barhiṣyamāṇān
Instrumentalbarhiṣyamāṇena barhiṣyamāṇābhyām barhiṣyamāṇaiḥ barhiṣyamāṇebhiḥ
Dativebarhiṣyamāṇāya barhiṣyamāṇābhyām barhiṣyamāṇebhyaḥ
Ablativebarhiṣyamāṇāt barhiṣyamāṇābhyām barhiṣyamāṇebhyaḥ
Genitivebarhiṣyamāṇasya barhiṣyamāṇayoḥ barhiṣyamāṇānām
Locativebarhiṣyamāṇe barhiṣyamāṇayoḥ barhiṣyamāṇeṣu

Compound barhiṣyamāṇa -

Adverb -barhiṣyamāṇam -barhiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria