सुबन्तावली ?बर्हिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमाबर्हिष्यमाणः बर्हिष्यमाणौ बर्हिष्यमाणाः
सम्बोधनम्बर्हिष्यमाण बर्हिष्यमाणौ बर्हिष्यमाणाः
द्वितीयाबर्हिष्यमाणम् बर्हिष्यमाणौ बर्हिष्यमाणान्
तृतीयाबर्हिष्यमाणेन बर्हिष्यमाणाभ्याम् बर्हिष्यमाणैः बर्हिष्यमाणेभिः
चतुर्थीबर्हिष्यमाणाय बर्हिष्यमाणाभ्याम् बर्हिष्यमाणेभ्यः
पञ्चमीबर्हिष्यमाणात् बर्हिष्यमाणाभ्याम् बर्हिष्यमाणेभ्यः
षष्ठीबर्हिष्यमाणस्य बर्हिष्यमाणयोः बर्हिष्यमाणानाम्
सप्तमीबर्हिष्यमाणे बर्हिष्यमाणयोः बर्हिष्यमाणेषु

समास बर्हिष्यमाण

अव्यय ॰बर्हिष्यमाणम् ॰बर्हिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria