Declension table of bandhūka

Deva

NeuterSingularDualPlural
Nominativebandhūkam bandhūke bandhūkāni
Vocativebandhūka bandhūke bandhūkāni
Accusativebandhūkam bandhūke bandhūkāni
Instrumentalbandhūkena bandhūkābhyām bandhūkaiḥ
Dativebandhūkāya bandhūkābhyām bandhūkebhyaḥ
Ablativebandhūkāt bandhūkābhyām bandhūkebhyaḥ
Genitivebandhūkasya bandhūkayoḥ bandhūkānām
Locativebandhūke bandhūkayoḥ bandhūkeṣu

Compound bandhūka -

Adverb -bandhūkam -bandhūkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria