Declension table of bandhujīva

Deva

MasculineSingularDualPlural
Nominativebandhujīvaḥ bandhujīvau bandhujīvāḥ
Vocativebandhujīva bandhujīvau bandhujīvāḥ
Accusativebandhujīvam bandhujīvau bandhujīvān
Instrumentalbandhujīvena bandhujīvābhyām bandhujīvaiḥ bandhujīvebhiḥ
Dativebandhujīvāya bandhujīvābhyām bandhujīvebhyaḥ
Ablativebandhujīvāt bandhujīvābhyām bandhujīvebhyaḥ
Genitivebandhujīvasya bandhujīvayoḥ bandhujīvānām
Locativebandhujīve bandhujīvayoḥ bandhujīveṣu

Compound bandhujīva -

Adverb -bandhujīvam -bandhujīvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria