सुबन्तावली बन्धयितव्याRoma |
---|
स्त्री | एक | द्वि | बहु |
---|---|---|---|
प्रथमा | बन्धयितव्या | बन्धयितव्ये | बन्धयितव्याः |
सम्बोधनम् | बन्धयितव्ये | बन्धयितव्ये | बन्धयितव्याः |
द्वितीया | बन्धयितव्याम् | बन्धयितव्ये | बन्धयितव्याः |
तृतीया | बन्धयितव्यया | बन्धयितव्याभ्याम् | बन्धयितव्याभिः |
चतुर्थी | बन्धयितव्यायै | बन्धयितव्याभ्याम् | बन्धयितव्याभ्यः |
पञ्चमी | बन्धयितव्यायाः | बन्धयितव्याभ्याम् | बन्धयितव्याभ्यः |
षष्ठी | बन्धयितव्यायाः | बन्धयितव्ययोः | बन्धयितव्यानाम् |
सप्तमी | बन्धयितव्यायाम् | बन्धयितव्ययोः | बन्धयितव्यासु |