Declension table of ?bandhayitavyā

Deva

FeminineSingularDualPlural
Nominativebandhayitavyā bandhayitavye bandhayitavyāḥ
Vocativebandhayitavye bandhayitavye bandhayitavyāḥ
Accusativebandhayitavyām bandhayitavye bandhayitavyāḥ
Instrumentalbandhayitavyayā bandhayitavyābhyām bandhayitavyābhiḥ
Dativebandhayitavyāyai bandhayitavyābhyām bandhayitavyābhyaḥ
Ablativebandhayitavyāyāḥ bandhayitavyābhyām bandhayitavyābhyaḥ
Genitivebandhayitavyāyāḥ bandhayitavyayoḥ bandhayitavyānām
Locativebandhayitavyāyām bandhayitavyayoḥ bandhayitavyāsu

Adverb -bandhayitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria