Declension table of bandhayantīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | bandhayantī | bandhayantyau | bandhayantyaḥ |
Vocative | bandhayanti | bandhayantyau | bandhayantyaḥ |
Accusative | bandhayantīm | bandhayantyau | bandhayantīḥ |
Instrumental | bandhayantyā | bandhayantībhyām | bandhayantībhiḥ |
Dative | bandhayantyai | bandhayantībhyām | bandhayantībhyaḥ |
Ablative | bandhayantyāḥ | bandhayantībhyām | bandhayantībhyaḥ |
Genitive | bandhayantyāḥ | bandhayantyoḥ | bandhayantīnām |
Locative | bandhayantyām | bandhayantyoḥ | bandhayantīṣu |