Declension table of ?bandhayantī

Deva

FeminineSingularDualPlural
Nominativebandhayantī bandhayantyau bandhayantyaḥ
Vocativebandhayanti bandhayantyau bandhayantyaḥ
Accusativebandhayantīm bandhayantyau bandhayantīḥ
Instrumentalbandhayantyā bandhayantībhyām bandhayantībhiḥ
Dativebandhayantyai bandhayantībhyām bandhayantībhyaḥ
Ablativebandhayantyāḥ bandhayantībhyām bandhayantībhyaḥ
Genitivebandhayantyāḥ bandhayantyoḥ bandhayantīnām
Locativebandhayantyām bandhayantyoḥ bandhayantīṣu

Compound bandhayanti - bandhayantī -

Adverb -bandhayanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria