सुबन्तावली ?बन्धयन्ती

Roma

स्त्रीएकद्विबहु
प्रथमाबन्धयन्ती बन्धयन्त्यौ बन्धयन्त्यः
सम्बोधनम्बन्धयन्ति बन्धयन्त्यौ बन्धयन्त्यः
द्वितीयाबन्धयन्तीम् बन्धयन्त्यौ बन्धयन्तीः
तृतीयाबन्धयन्त्या बन्धयन्तीभ्याम् बन्धयन्तीभिः
चतुर्थीबन्धयन्त्यै बन्धयन्तीभ्याम् बन्धयन्तीभ्यः
पञ्चमीबन्धयन्त्याः बन्धयन्तीभ्याम् बन्धयन्तीभ्यः
षष्ठीबन्धयन्त्याः बन्धयन्त्योः बन्धयन्तीनाम्
सप्तमीबन्धयन्त्याम् बन्धयन्त्योः बन्धयन्तीषु

समास बन्धयन्ति बन्धयन्ती

अव्यय ॰बन्धयन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria