सुबन्तावली बन्धकवित्व

Roma

नपुंसकम्एकद्विबहु
प्रथमाबन्धकवित्वम् बन्धकवित्वे बन्धकवित्वानि
सम्बोधनम्बन्धकवित्व बन्धकवित्वे बन्धकवित्वानि
द्वितीयाबन्धकवित्वम् बन्धकवित्वे बन्धकवित्वानि
तृतीयाबन्धकवित्वेन बन्धकवित्वाभ्याम् बन्धकवित्वैः
चतुर्थीबन्धकवित्वाय बन्धकवित्वाभ्याम् बन्धकवित्वेभ्यः
पञ्चमीबन्धकवित्वात् बन्धकवित्वाभ्याम् बन्धकवित्वेभ्यः
षष्ठीबन्धकवित्वस्य बन्धकवित्वयोः बन्धकवित्वानाम्
सप्तमीबन्धकवित्वे बन्धकवित्वयोः बन्धकवित्वेषु

समास बन्धकवित्व

अव्यय ॰बन्धकवित्वम् ॰बन्धकवित्वात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria