सुबन्तावली बन्धकत्व

Roma

नपुंसकम्एकद्विबहु
प्रथमाबन्धकत्वम् बन्धकत्वे बन्धकत्वानि
सम्बोधनम्बन्धकत्व बन्धकत्वे बन्धकत्वानि
द्वितीयाबन्धकत्वम् बन्धकत्वे बन्धकत्वानि
तृतीयाबन्धकत्वेन बन्धकत्वाभ्याम् बन्धकत्वैः
चतुर्थीबन्धकत्वाय बन्धकत्वाभ्याम् बन्धकत्वेभ्यः
पञ्चमीबन्धकत्वात् बन्धकत्वाभ्याम् बन्धकत्वेभ्यः
षष्ठीबन्धकत्वस्य बन्धकत्वयोः बन्धकत्वानाम्
सप्तमीबन्धकत्वे बन्धकत्वयोः बन्धकत्वेषु

समास बन्धकत्व

अव्यय ॰बन्धकत्वम् ॰बन्धकत्वात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria