सुबन्तावली ?बम्भ्रम्यमाण

Roma

पुमान्एकद्विबहु
प्रथमाबम्भ्रम्यमाणः बम्भ्रम्यमाणौ बम्भ्रम्यमाणाः
सम्बोधनम्बम्भ्रम्यमाण बम्भ्रम्यमाणौ बम्भ्रम्यमाणाः
द्वितीयाबम्भ्रम्यमाणम् बम्भ्रम्यमाणौ बम्भ्रम्यमाणान्
तृतीयाबम्भ्रम्यमाणेन बम्भ्रम्यमाणाभ्याम् बम्भ्रम्यमाणैः बम्भ्रम्यमाणेभिः
चतुर्थीबम्भ्रम्यमाणाय बम्भ्रम्यमाणाभ्याम् बम्भ्रम्यमाणेभ्यः
पञ्चमीबम्भ्रम्यमाणात् बम्भ्रम्यमाणाभ्याम् बम्भ्रम्यमाणेभ्यः
षष्ठीबम्भ्रम्यमाणस्य बम्भ्रम्यमाणयोः बम्भ्रम्यमाणानाम्
सप्तमीबम्भ्रम्यमाणे बम्भ्रम्यमाणयोः बम्भ्रम्यमाणेषु

समास बम्भ्रम्यमाण

अव्यय ॰बम्भ्रम्यमाणम् ॰बम्भ्रम्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria