सुबन्तावली बलवृत्रनिषूदन

Roma

पुमान्एकद्विबहु
प्रथमाबलवृत्रनिषूदनः बलवृत्रनिषूदनौ बलवृत्रनिषूदनाः
सम्बोधनम्बलवृत्रनिषूदन बलवृत्रनिषूदनौ बलवृत्रनिषूदनाः
द्वितीयाबलवृत्रनिषूदनम् बलवृत्रनिषूदनौ बलवृत्रनिषूदनान्
तृतीयाबलवृत्रनिषूदनेन बलवृत्रनिषूदनाभ्याम् बलवृत्रनिषूदनैः बलवृत्रनिषूदनेभिः
चतुर्थीबलवृत्रनिषूदनाय बलवृत्रनिषूदनाभ्याम् बलवृत्रनिषूदनेभ्यः
पञ्चमीबलवृत्रनिषूदनात् बलवृत्रनिषूदनाभ्याम् बलवृत्रनिषूदनेभ्यः
षष्ठीबलवृत्रनिषूदनस्य बलवृत्रनिषूदनयोः बलवृत्रनिषूदनानाम्
सप्तमीबलवृत्रनिषूदने बलवृत्रनिषूदनयोः बलवृत्रनिषूदनेषु

समास बलवृत्रनिषूदन

अव्यय ॰बलवृत्रनिषूदनम् ॰बलवृत्रनिषूदनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria