सुबन्तावली बलसूदन

Roma

नपुंसकम्एकद्विबहु
प्रथमाबलसूदनम् बलसूदने बलसूदनानि
सम्बोधनम्बलसूदन बलसूदने बलसूदनानि
द्वितीयाबलसूदनम् बलसूदने बलसूदनानि
तृतीयाबलसूदनेन बलसूदनाभ्याम् बलसूदनैः
चतुर्थीबलसूदनाय बलसूदनाभ्याम् बलसूदनेभ्यः
पञ्चमीबलसूदनात् बलसूदनाभ्याम् बलसूदनेभ्यः
षष्ठीबलसूदनस्य बलसूदनयोः बलसूदनानाम्
सप्तमीबलसूदने बलसूदनयोः बलसूदनेषु

समास बलसूदन

अव्यय ॰बलसूदनम् ॰बलसूदनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria