सुबन्तावली बलराम

Roma

पुमान्एकद्विबहु
प्रथमाबलरामः बलरामौ बलरामाः
सम्बोधनम्बलराम बलरामौ बलरामाः
द्वितीयाबलरामम् बलरामौ बलरामान्
तृतीयाबलरामेण बलरामाभ्याम् बलरामैः बलरामेभिः
चतुर्थीबलरामाय बलरामाभ्याम् बलरामेभ्यः
पञ्चमीबलरामात् बलरामाभ्याम् बलरामेभ्यः
षष्ठीबलरामस्य बलरामयोः बलरामाणाम्
सप्तमीबलरामे बलरामयोः बलरामेषु

समास बलराम

अव्यय ॰बलरामम् ॰बलरामात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria