Declension table of bakī

Deva

FeminineSingularDualPlural
Nominativebakī bakyau bakyaḥ
Vocativebaki bakyau bakyaḥ
Accusativebakīm bakyau bakīḥ
Instrumentalbakyā bakībhyām bakībhiḥ
Dativebakyai bakībhyām bakībhyaḥ
Ablativebakyāḥ bakībhyām bakībhyaḥ
Genitivebakyāḥ bakyoḥ bakīnām
Locativebakyām bakyoḥ bakīṣu

Compound baki - bakī -

Adverb -baki

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria