Declension table of bakāsura

Deva

MasculineSingularDualPlural
Nominativebakāsuraḥ bakāsurau bakāsurāḥ
Vocativebakāsura bakāsurau bakāsurāḥ
Accusativebakāsuram bakāsurau bakāsurān
Instrumentalbakāsureṇa bakāsurābhyām bakāsuraiḥ bakāsurebhiḥ
Dativebakāsurāya bakāsurābhyām bakāsurebhyaḥ
Ablativebakāsurāt bakāsurābhyām bakāsurebhyaḥ
Genitivebakāsurasya bakāsurayoḥ bakāsurāṇām
Locativebakāsure bakāsurayoḥ bakāsureṣu

Compound bakāsura -

Adverb -bakāsuram -bakāsurāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria