Declension table of badhiratva

Deva

NeuterSingularDualPlural
Nominativebadhiratvam badhiratve badhiratvāni
Vocativebadhiratva badhiratve badhiratvāni
Accusativebadhiratvam badhiratve badhiratvāni
Instrumentalbadhiratvena badhiratvābhyām badhiratvaiḥ
Dativebadhiratvāya badhiratvābhyām badhiratvebhyaḥ
Ablativebadhiratvāt badhiratvābhyām badhiratvebhyaḥ
Genitivebadhiratvasya badhiratvayoḥ badhiratvānām
Locativebadhiratve badhiratvayoḥ badhiratveṣu

Compound badhiratva -

Adverb -badhiratvam -badhiratvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria