Declension table of ?baddhavat

Deva

MasculineSingularDualPlural
Nominativebaddhavān baddhavantau baddhavantaḥ
Vocativebaddhavan baddhavantau baddhavantaḥ
Accusativebaddhavantam baddhavantau baddhavataḥ
Instrumentalbaddhavatā baddhavadbhyām baddhavadbhiḥ
Dativebaddhavate baddhavadbhyām baddhavadbhyaḥ
Ablativebaddhavataḥ baddhavadbhyām baddhavadbhyaḥ
Genitivebaddhavataḥ baddhavatoḥ baddhavatām
Locativebaddhavati baddhavatoḥ baddhavatsu

Compound baddhavat -

Adverb -baddhavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria