सुबन्तावली ?बद्धवत्

Roma

पुमान्एकद्विबहु
प्रथमाबद्धवान् बद्धवन्तौ बद्धवन्तः
सम्बोधनम्बद्धवन् बद्धवन्तौ बद्धवन्तः
द्वितीयाबद्धवन्तम् बद्धवन्तौ बद्धवतः
तृतीयाबद्धवता बद्धवद्भ्याम् बद्धवद्भिः
चतुर्थीबद्धवते बद्धवद्भ्याम् बद्धवद्भ्यः
पञ्चमीबद्धवतः बद्धवद्भ्याम् बद्धवद्भ्यः
षष्ठीबद्धवतः बद्धवतोः बद्धवताम्
सप्तमीबद्धवति बद्धवतोः बद्धवत्सु

समास बद्धवत्

अव्यय ॰बद्धवन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria