Declension table of baddhapurīṣa

Deva

NeuterSingularDualPlural
Nominativebaddhapurīṣam baddhapurīṣe baddhapurīṣāṇi
Vocativebaddhapurīṣa baddhapurīṣe baddhapurīṣāṇi
Accusativebaddhapurīṣam baddhapurīṣe baddhapurīṣāṇi
Instrumentalbaddhapurīṣeṇa baddhapurīṣābhyām baddhapurīṣaiḥ
Dativebaddhapurīṣāya baddhapurīṣābhyām baddhapurīṣebhyaḥ
Ablativebaddhapurīṣāt baddhapurīṣābhyām baddhapurīṣebhyaḥ
Genitivebaddhapurīṣasya baddhapurīṣayoḥ baddhapurīṣāṇām
Locativebaddhapurīṣe baddhapurīṣayoḥ baddhapurīṣeṣu

Compound baddhapurīṣa -

Adverb -baddhapurīṣam -baddhapurīṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria